B 195-4 Māṃsāhutividhi

Manuscript culture infobox

Filmed in: B 195/4
Title: Māṃsāhutividhi
Dimensions: 23 x 9 cm x -1 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/594
Remarks:


Reel No. B 0195/4

Inventory No. 34367

Title Māṃsāhutividhi

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State incomplete

Size 23.0 x 9.0 cm

Binding Hole(s)

Folios 42

Lines per Page 14

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/594

Manuscript Features

Excerpts

Beginning

mūlācāryeṇa yajñasiṃhāsna(!)m ārohaṇavākyaṃ ||

bho bho lokapālā((ya )) yadi māsthaṇḍilyādināṃ daivyā gaṇā agnikāryyam ājñā prasanno bhava ||

ājñā yacake || oṃ agnikāryya karomi śaṃ śagaṇaṃ yajñasaṃyuktaṃ || saratvaṃ sarvvabighnānāṃ

balamāya sarvvalokahitāya ca | tvadīyaṃ pādayugmāye namaste viśvamūrttaye || ārohayet ||

kuṃḍasamīpe gatvā sarvve ācāryyāya bhivādayet (!) || siṃhāsano sthitvā (!) || tato yajñārambhaṃ

kālayet (!) || (exp. 2t1–5)


End

oṃ aiṃ kāmakotapīthāya vikṛtāmukhī 4 || oṃ om kailāśapīṭhāya jvālāmukhī 4 || oṃ om bhṛgupīṭhāya

ulkāmukhī 4 oṃ om kedālapīṭhāya suśrīmukhī 4 || oṃ aḥ candrapurapīṭhāya vidyāmukhī 4 || oṃ kaṃ

śrīpīṭhāya mahākālī 4 || oṃ khaṃ oṃkārapīṭhāya sarasvatī 4 || oṃ gaṃ jālaṃdharapīthāya

sarvvasiddhi 4 || oṃ mālavapi (exp. 43b3-7)


=== Colophon ===x

Microfilm Details

Reel No. B 0195/04

Date of Filming not indicated

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 18-04-2012

Bibliography