B 195-4 Māṃsāhutividhi
Manuscript culture infobox
Filmed in: B 195/4
Title: Māṃsāhutividhi
Dimensions: 23 x 9 cm x -1 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/594
Remarks:
Reel No. B 0195/4
Inventory No. 34367
Title Māṃsāhutividhi
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material Paper
State incomplete
Size 23.0 x 9.0 cm
Binding Hole(s)
Folios 42
Lines per Page 14
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/594
Manuscript Features
Excerpts
Beginning
mūlācāryeṇa yajñasiṃhāsna(!)m ārohaṇavākyaṃ ||
bho bho lokapālā((ya )) yadi māsthaṇḍilyādināṃ daivyā gaṇā agnikāryyam ājñā prasanno bhava ||
ājñā yacake || oṃ agnikāryya karomi śaṃ śagaṇaṃ yajñasaṃyuktaṃ || saratvaṃ sarvvabighnānāṃ
balamāya sarvvalokahitāya ca | tvadīyaṃ pādayugmāye namaste viśvamūrttaye || ārohayet ||
kuṃḍasamīpe gatvā sarvve ācāryyāya bhivādayet (!) || siṃhāsano sthitvā (!) || tato yajñārambhaṃ
kālayet (!) || (exp. 2t1–5)
End
oṃ aiṃ kāmakotapīthāya vikṛtāmukhī 4 || oṃ om kailāśapīṭhāya jvālāmukhī 4 || oṃ om bhṛgupīṭhāya
ulkāmukhī 4 oṃ om kedālapīṭhāya suśrīmukhī 4 || oṃ aḥ candrapurapīṭhāya vidyāmukhī 4 || oṃ kaṃ
śrīpīṭhāya mahākālī 4 || oṃ khaṃ oṃkārapīṭhāya sarasvatī 4 || oṃ gaṃ jālaṃdharapīthāya
sarvvasiddhi 4 || oṃ mālavapi (exp. 43b3-7)
=== Colophon ===x
Microfilm Details
Reel No. B 0195/04
Date of Filming not indicated
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 18-04-2012
Bibliography